B 146-4 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 146/4
Title: Śaktisaṅgamatantra
Dimensions: 29 x 12 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5019
Remarks: kh.2?; B146/4+189


Reel No. B 146-4 Inventory No. 59356

Title Śaktisaṅgamatantra

Subject Śaiva Ttantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; available fol. 1v–77v

Size 29.0 x 12.0 cm

Folios 77

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5019

Manuscript Features

MS holds chapters up to the beginning of the 10th paṭalaḥ.

Excerpts

Beginning

❖ śrīgaṇesāya namaḥ || ||

devy uvāca ||

deva deva mahādeva sarvvasiddhipravartaka |

tvattaḥ śrutaṃ mahā(!) sarvaṃ rahsyātirahasyakaṃ || 2? ||

rū(!)dānīṃ vada deveśa harasyam (!) aparaṃ vibho || ||

siva uvāca ||

rahasyatirahasyaṃ ca kathaṃ tvayi nivedyatāṃ || 2 ||

tathāpi vasad (!) bhaktyā rahasyam api kathyate ||

kālī tārā chinnamastā sundarī vagalā ramā || 3 || (fol. 1v1–4)

End

hīnavīryyā liṅgahīna (!) tathā narahitas tathā ||

praveśamātra sabalānā(!)c caturthaḥ parikī(!)ttitaḥ || 96 ||

dṛṣṭe śāṃtir yasya bhavet sa ca paṃcama īritaḥ ||

aṃguṣṭhamātraliṃgākhyaḥ ṣaṣṭhaḥ sa parikīrttitaḥ || 97 ||

garbhāṣaṃṭḥaḥ saptamaḥ syā(!) dṛṣṭicyutir athāṣṭamī |

mṛtavadhyā garbhavaṃdhyā pūṣpavaṃdhyā tṛtīyakā || 98 ||

kākavaṃdhyā maheśāni tathā garbho pa-/// (fol. 77v7–9)

«Sub-colophon:»

|| iti śrī akṣobhyatārāsaṃvāde sāmānyabhāṣāpaṭalaḥ || 9 || (fol. 72v7–8)

Microfilm Details

Reel No. B 146/4

Date of Filming 02-11-1971

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 15v–16r, 34v–35r, 61v–62r, three exposures of fols. 34v–35r,

Catalogued by MS

Date 30-06-2008

Bibliography