B 146-4 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 146/4
Title: Śaktisaṅgamatantra
Dimensions: 29 x 12 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5019
Remarks: kh.2?; B146/4+189
Reel No. B 146-4 Inventory No. 59356
Title Śaktisaṅgamatantra
Subject Śaiva Ttantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete; available fol. 1v–77v
Size 29.0 x 12.0 cm
Folios 77
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5019
Manuscript Features
MS holds chapters up to the beginning of the 10th paṭalaḥ.
Excerpts
Beginning
❖ śrīgaṇesāya namaḥ || ||
devy uvāca ||
deva deva mahādeva sarvvasiddhipravartaka |
tvattaḥ śrutaṃ mahā(!) sarvaṃ rahsyātirahasyakaṃ || 2? ||
rū(!)dānīṃ vada deveśa harasyam (!) aparaṃ vibho || ||
siva uvāca ||
rahasyatirahasyaṃ ca kathaṃ tvayi nivedyatāṃ || 2 ||
tathāpi vasad (!) bhaktyā rahasyam api kathyate ||
kālī tārā chinnamastā sundarī vagalā ramā || 3 || (fol. 1v1–4)
End
hīnavīryyā liṅgahīna (!) tathā narahitas tathā ||
praveśamātra sabalānā(!)c caturthaḥ parikī(!)ttitaḥ || 96 ||
dṛṣṭe śāṃtir yasya bhavet sa ca paṃcama īritaḥ ||
aṃguṣṭhamātraliṃgākhyaḥ ṣaṣṭhaḥ sa parikīrttitaḥ || 97 ||
garbhāṣaṃṭḥaḥ saptamaḥ syā(!) dṛṣṭicyutir athāṣṭamī |
mṛtavadhyā garbhavaṃdhyā pūṣpavaṃdhyā tṛtīyakā || 98 ||
kākavaṃdhyā maheśāni tathā garbho pa-/// (fol. 77v7–9)
«Sub-colophon:»
|| iti śrī akṣobhyatārāsaṃvāde sāmānyabhāṣāpaṭalaḥ || 9 || (fol. 72v7–8)
Microfilm Details
Reel No. B 146/4
Date of Filming 02-11-1971
Exposures 85
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v–5r, 15v–16r, 34v–35r, 61v–62r, three exposures of fols. 34v–35r,
Catalogued by MS
Date 30-06-2008
Bibliography